संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'आसिद्ध्यः' इति रूपं 'आङ् + सिध् - षिधुँ संराद्धौ दिवादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?