संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'आङ् + शिङ्घ् - शिघिँ आघ्राणे भ्वादिः' धातो: तथा 'शतृँ (पुं)' प्रत्ययस्य संयोगेन किं रूपं भवति ?