संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

आङ् + विष् - विषॢँ व्याप्तौ जुहोत्यादिः + अनीयर् (नपुं) = आवेषणीयम्
आङ् + विष् - विषॢँ व्याप्तौ जुहोत्यादिः + ल्युट् = आवेष्टव्यम्
आङ् + विष् - विषॢँ व्याप्तौ जुहोत्यादिः + शतृँ (स्त्री) = आविषः
आङ् + विष् - विषॢँ व्याप्तौ जुहोत्यादिः + क्तवतुँ (नपुं) = आवेविषत् / आवेविषद्
आङ् + विष् - विषॢँ व्याप्तौ जुहोत्यादिः + क्तिन् = आवेषः