संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

आङ् + वन्द् - वदिँ अभिवादनस्तुत्योः भ्वादिः + तव्य (नपुं) = आवन्दितव्यम्
आङ् + वन्द् - वदिँ अभिवादनस्तुत्योः भ्वादिः + शानच् (स्त्री) = आवन्दमाना
आङ् + वन्द् - वदिँ अभिवादनस्तुत्योः भ्वादिः + क्त (नपुं) = आवन्दितम्
आङ् + वन्द् - वदिँ अभिवादनस्तुत्योः भ्वादिः + ल्यप् = आवन्दनम्
आङ् + वन्द् - वदिँ अभिवादनस्तुत्योः भ्वादिः + घञ् = आवन्दः