संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

आङ् + लोक् - लोकृँ दर्शने भ्वादिः + ण्यत् (स्त्री) = आलोकनम्
आङ् + लोक् - लोकृँ दर्शने भ्वादिः + क्तवतुँ (पुं) = आलोकितवान्
आङ् + लोक् - लोकृँ दर्शने भ्वादिः + अ = आलोका
आङ् + लोक् - लोकृँ दर्शने भ्वादिः + क्त (नपुं) = आलोकितम्
आङ् + लोक् - लोकृँ दर्शने भ्वादिः + तव्य (नपुं) = आलोकनीया