संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

आङ् + मन्थ् - मन्थँ विलोडने भ्वादिः + क्तिन् = आमत्तिः
आङ् + मन्थ् - मन्थँ विलोडने भ्वादिः + क्त (नपुं) = आमथितम्
आङ् + मन्थ् - मन्थँ विलोडने भ्वादिः + ण्यत् (स्त्री) = आमथितम्
आङ् + मन्थ् - मन्थँ विलोडने भ्वादिः + ल्युट् = आमन्थितव्यः
आङ् + मन्थ् - मन्थँ विलोडने भ्वादिः + तुमुँन् = आमन्थितुम्