संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

आङ् + बद् - बदँ स्थैर्ये भ्वादिः + क्तिन् = आबाद्यम्
आङ् + बद् - बदँ स्थैर्ये भ्वादिः + अच् (पुं) = आबदः
आङ् + बद् - बदँ स्थैर्ये भ्वादिः + क्तिन् = आबादः
आङ् + बद् - बदँ स्थैर्ये भ्वादिः + ल्युट् = आबदितव्यम्
आङ् + बद् - बदँ स्थैर्ये भ्वादिः + तव्य (नपुं) = आबादकम्