संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

आङ् + त्रन्द् - त्रदिँ चेष्टायाम् भ्वादिः + ण्वुल् (पुं) = आत्रन्दकः
आङ् + त्रन्द् - त्रदिँ चेष्टायाम् भ्वादिः + तव्य (पुं) = आत्रन्द्य
आङ् + त्रन्द् - त्रदिँ चेष्टायाम् भ्वादिः + ल्युट् = आत्रन्दितुम्
आङ् + त्रन्द् - त्रदिँ चेष्टायाम् भ्वादिः + अनीयर् (स्त्री) = आत्रन्दनीया
आङ् + त्रन्द् - त्रदिँ चेष्टायाम् भ्वादिः + तुमुँन् = आत्रन्दा