संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

आङ् + गाध् - गाधृँ प्रतिष्ठालिप्सयो... भ्वादिः + ल्युट् = आगाधनम्
आङ् + गाध् - गाधृँ प्रतिष्ठालिप्सयो... भ्वादिः + तृच् (स्त्री) = आगाधमाना
आङ् + गाध् - गाधृँ प्रतिष्ठालिप्सयो... भ्वादिः + ण्यत् (स्त्री) = आगाध्या
आङ् + गाध् - गाधृँ प्रतिष्ठालिप्सयो... भ्वादिः + क्त (नपुं) = आगाधितम्
आङ् + गाध् - गाधृँ प्रतिष्ठालिप्सयो... भ्वादिः + तुमुँन् = आगाधितुम्