संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अव + श्रन्थ् - श्रथिँ शैथिल्ये भ्वादिः + ण्यत् (नपुं) = अवश्रन्था
अव + श्रन्थ् - श्रथिँ शैथिल्ये भ्वादिः + अ = अवश्रन्थितृ
अव + श्रन्थ् - श्रथिँ शैथिल्ये भ्वादिः + तुमुँन् = अवश्रन्थमानम्
अव + श्रन्थ् - श्रथिँ शैथिल्ये भ्वादिः + अनीयर् (स्त्री) = अवश्रन्थनीयः
अव + श्रन्थ् - श्रथिँ शैथिल्ये भ्वादिः + क्त (पुं) = अवश्रन्थितः