संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'अवशचमानः' इति रूपं 'अव + शच् - शचँ व्यक्तायां वाचि भ्वादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?