संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अव + विज् - विजिँर् पृथग्भावे जुहोत्यादिः + ण्यत् (स्त्री) = अववेग्या
अव + विज् - विजिँर् पृथग्भावे जुहोत्यादिः + क्तिन् = अववेक्तव्या
अव + विज् - विजिँर् पृथग्भावे जुहोत्यादिः + तृच् (पुं) = अववेक्ता
अव + विज् - विजिँर् पृथग्भावे जुहोत्यादिः + तव्य (पुं) = अववेक्तव्यः
अव + विज् - विजिँर् पृथग्भावे जुहोत्यादिः + ल्यप् = अवविजम्