संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अव + रेक् - रेकृँ शङ्कायाम् भ्वादिः + तृच् (पुं) = अवरेकिता
अव + रेक् - रेकृँ शङ्कायाम् भ्वादिः + ल्युट् = अवरेकणम्
अव + रेक् - रेकृँ शङ्कायाम् भ्वादिः + ल्यप् = अवरेकः
अव + रेक् - रेकृँ शङ्कायाम् भ्वादिः + अच् (नपुं) = अवरेककम्
अव + रेक् - रेकृँ शङ्कायाम् भ्वादिः + अ = अवरेकितवत्