संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अव + मङ्क् + यङ् + णिच् - मकिँ मण्डने भ्वादिः + यत् (पुं) = अवमामङ्का
अव + मङ्क् + यङ् + णिच् - मकिँ मण्डने भ्वादिः + तुमुँन् = अवमामङ्क्ययितुम्
अव + मङ्क् + यङ् + णिच् - मकिँ मण्डने भ्वादिः + तृच् (नपुं) = अवमामङ्क्ययितुम्
अव + मङ्क् + यङ् + णिच् - मकिँ मण्डने भ्वादिः + तव्य (नपुं) = अवमामङ्का
अव + मङ्क् + यङ् + णिच् - मकिँ मण्डने भ्वादिः + अनीयर् (नपुं) = अवमामङ्कनीयम्