संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अव + द्विष् - द्विषँ अप्रीतौ अदादिः + शानच् (स्त्री) = अवद्वेषणम्
अव + द्विष् - द्विषँ अप्रीतौ अदादिः + तृच् (स्त्री) = अवद्वेष्ट्री
अव + द्विष् - द्विषँ अप्रीतौ अदादिः + ल्यप् = अवद्वेष्टुम्
अव + द्विष् - द्विषँ अप्रीतौ अदादिः + क (पुं) = अवद्विषः
अव + द्विष् - द्विषँ अप्रीतौ अदादिः + ण्यत् (स्त्री) = अवद्वेष्या