संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अव + क्रन्द् - क्रदिँ वैक्लव्ये वैकल्य... भ्वादिः + ण्यत् (पुं) = अवक्रन्द्यः
अव + क्रन्द् - क्रदिँ वैक्लव्ये वैकल्य... भ्वादिः + अनीयर् (पुं) = अवक्रन्दितव्यम्
अव + क्रन्द् - क्रदिँ वैक्लव्ये वैकल्य... भ्वादिः + घञ् = अवक्रन्दकः
अव + क्रन्द् - क्रदिँ वैक्लव्ये वैकल्य... भ्वादिः + ण्वुल् (स्त्री) = अवक्रन्दिका
अव + क्रन्द् - क्रदिँ वैक्लव्ये वैकल्य... भ्वादिः + शतृँ (पुं) = अवक्रन्दन्