संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अव + अन्द् - अदिँ बन्धने भ्वादिः + ण्वुल् (स्त्री) = अवान्दिका
अव + अन्द् - अदिँ बन्धने भ्वादिः + ण्यत् (पुं) = अवान्द्यः
अव + अन्द् - अदिँ बन्धने भ्वादिः + ल्यप् = अवान्दनीयः
अव + अन्द् - अदिँ बन्धने भ्वादिः + क्त (पुं) = अवान्दितः
अव + अन्द् - अदिँ बन्धने भ्वादिः + ण्यत् (स्त्री) = अवान्दितव्यम्