संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'आम्यम्' इति रूपं 'अम् - अमँ रोगे न मित् १९५० चुरादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?