संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

अभिशक्तवान् [ क्तवतुँ (पुं) ] - ण्वुल् (नपुं) प्रत्ययान्ते परिवर्तनं कुरुत ।