संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अभि + मङ्ग् - मगिँ गत्यर्थः भ्वादिः + शतृँ (नपुं) = अभिमङ्गद्
अभि + मङ्ग् - मगिँ गत्यर्थः भ्वादिः + क्तवतुँ (स्त्री) = अभिमङ्गितवती
अभि + मङ्ग् - मगिँ गत्यर्थः भ्वादिः + अच् (नपुं) = अभिमङ्गम्
अभि + मङ्ग् - मगिँ गत्यर्थः भ्वादिः + तृच् (स्त्री) = अभिमङ्गितुम्
अभि + मङ्ग् - मगिँ गत्यर्थः भ्वादिः + ल्यप् = अभिमङ्गितवती