संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अभि + निन्द् - णिदिँ कुत्सायाम् भ्वादिः + ल्युट् = अभिनिन्दनम्
अभि + निन्द् - णिदिँ कुत्सायाम् भ्वादिः + तृच् (नपुं) = अभिनिन्दितम्
अभि + निन्द् - णिदिँ कुत्सायाम् भ्वादिः + क्तवतुँ (पुं) = अभिनिन्दितवद्
अभि + निन्द् - णिदिँ कुत्सायाम् भ्वादिः + ण्यत् (पुं) = अभिनिन्दा
अभि + निन्द् - णिदिँ कुत्सायाम् भ्वादिः + ण्यत् (स्त्री) = अभिनिन्दम्