संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'अभिगण्ड्य' इति रूपं 'अभि + गण्ड् - गडिँ वदनैकदेशे भ्वादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?