संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् उत्तरं ध्यायत

समीचीनम् उत्तरं ध्यायत

 

अभि + इन्ध् - ञिइन्धीँ दीप्तौ रुधादिः