संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अभि + आङ् + कृष् - कृषँ विलेखने भ्वादिः + तव्य (नपुं) = अभ्याक्रष्टुम् / अभ्याकर्ष्टुम्
अभि + आङ् + कृष् - कृषँ विलेखने भ्वादिः + क्यप् (नपुं) = अभ्याकृष्टम्
अभि + आङ् + कृष् - कृषँ विलेखने भ्वादिः + शतृँ (स्त्री) = अभ्याकर्षन्ती
अभि + आङ् + कृष् - कृषँ विलेखने भ्वादिः + क (पुं) = अभ्याकृषः
अभि + आङ् + कृष् - कृषँ विलेखने भ्वादिः + घञ् = अभ्याकर्षः