संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अभि + अञ्ज् - अञ्जूँ व्यक्तिम्रक्षणका... रुधादिः + तुमुँन् = अभ्यञ्जनम्
अभि + अञ्ज् - अञ्जूँ व्यक्तिम्रक्षणका... रुधादिः + ण्वुल् (नपुं) = अभ्यञ्जकम्
अभि + अञ्ज् - अञ्जूँ व्यक्तिम्रक्षणका... रुधादिः + तृच् (स्त्री) = अभ्यञ्जितव्यम् / अभ्यङ्क्तव्यम्
अभि + अञ्ज् - अञ्जूँ व्यक्तिम्रक्षणका... रुधादिः + शतृँ (स्त्री) = अभ्यञ्जती
अभि + अञ्ज् - अञ्जूँ व्यक्तिम्रक्षणका... रुधादिः + तृच् (स्त्री) = अभ्यक्तिः