संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अप + स्पर्ध् - स्पर्धँ सङ्घर्षे भ्वादिः + तव्य (स्त्री) = अपस्पर्धनीयम्
अप + स्पर्ध् - स्पर्धँ सङ्घर्षे भ्वादिः + तृच् (पुं) = अपस्पर्धितुम्
अप + स्पर्ध् - स्पर्धँ सङ्घर्षे भ्वादिः + क्तवतुँ (स्त्री) = अपस्पर्धितवती
अप + स्पर्ध् - स्पर्धँ सङ्घर्षे भ्वादिः + ल्युट् = अपस्पर्धनम्
अप + स्पर्ध् - स्पर्धँ सङ्घर्षे भ्वादिः + शानच् (स्त्री) = अपस्पर्धमाना