संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अप + सूद् - षूदँ क्षरणे भ्वादिः + क्तवतुँ (पुं) = अपसूदितवान्
अप + सूद् - षूदँ क्षरणे भ्वादिः + ल्यप् = अपसूदितव्या
अप + सूद् - षूदँ क्षरणे भ्वादिः + ण्यत् (स्त्री) = अपसूदः
अप + सूद् - षूदँ क्षरणे भ्वादिः + अ = अपसूदा
अप + सूद् - षूदँ क्षरणे भ्वादिः + तुमुँन् = अपसूद्यः