संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अप + विथ् - विथृँ याचने भ्वादिः + क (स्त्री) = अपविथा
अप + विथ् - विथृँ याचने भ्वादिः + क्तवतुँ (स्त्री) = अपविथितवती
अप + विथ् - विथृँ याचने भ्वादिः + शानच् (पुं) = अपवेथमानः
अप + विथ् - विथृँ याचने भ्वादिः + ण्यत् (पुं) = अपविथितः
अप + विथ् - विथृँ याचने भ्वादिः + अनीयर् (नपुं) = अपविथिता