संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अप + लङ्ख् - लखिँ गत्यर्थः भ्वादिः + ण्वुल् (स्त्री) = अपलङ्ख्य
अप + लङ्ख् - लखिँ गत्यर्थः भ्वादिः + तृच् (स्त्री) = अपलङ्खा
अप + लङ्ख् - लखिँ गत्यर्थः भ्वादिः + तृच् (स्त्री) = अपलङ्खिका
अप + लङ्ख् - लखिँ गत्यर्थः भ्वादिः + शतृँ (स्त्री) = अपलङ्खन्ती
अप + लङ्ख् - लखिँ गत्यर्थः भ्वादिः + क्त (पुं) = अपलङ्खितः