संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अप + तीक् - तीकृँ गत्यर्थः भ्वादिः + शानच् (नपुं) = अपतीकमानम्
अप + तीक् - तीकृँ गत्यर्थः भ्वादिः + अ = अपतीका
अप + तीक् - तीकृँ गत्यर्थः भ्वादिः + ण्वुल् (नपुं) = अपतीकः
अप + तीक् - तीकृँ गत्यर्थः भ्वादिः + ण्वुल् (नपुं) = अपतीककम्
अप + तीक् - तीकृँ गत्यर्थः भ्वादिः + अनीयर् (स्त्री) = अपतीकनम्