संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'अपडिपितव्यः' इति रूपं 'अप + डिप् - डिपँ क्षेपे तुदादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?