संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अप + जक्ष् - जक्षँ भक्ष्यहसनयोः अदादिः + तुमुँन् = अपजक्षितुम्
अप + जक्ष् - जक्षँ भक्ष्यहसनयोः अदादिः + अनीयर् (नपुं) = अपजक्षा
अप + जक्ष् - जक्षँ भक्ष्यहसनयोः अदादिः + तृच् (पुं) = अपजक्षिता
अप + जक्ष् - जक्षँ भक्ष्यहसनयोः अदादिः + तव्य (स्त्री) = अपजक्षिका
अप + जक्ष् - जक्षँ भक्ष्यहसनयोः अदादिः + शतृँ (स्त्री) = अपजक्षती