संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'अपगत्य / अपगम्य' इति रूपं 'अप + गम् - गमॢँ गतौ भ्वादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?