संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'अपखादः' इति रूपं 'अप + खाद् - खादृँ भक्षणे भ्वादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?