संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'अप + इन्द् - इदिँ परमैश्वर्ये भ्वादिः' धातो: तथा 'क (नपुं)' प्रत्ययस्य संयोगेन किं रूपं भवति ?