संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अपि + स्कन्द् - स्कन्दिँर् गतिशोषणयोः भ्वादिः + तृच् (पुं) = अपिस्कन्दनम्
अपि + स्कन्द् - स्कन्दिँर् गतिशोषणयोः भ्वादिः + घञ् = अपिस्कन्दः
अपि + स्कन्द् - स्कन्दिँर् गतिशोषणयोः भ्वादिः + क्तवतुँ (पुं) = अपिस्कन्नवान्
अपि + स्कन्द् - स्कन्दिँर् गतिशोषणयोः भ्वादिः + ण्यत् (स्त्री) = अपिस्कन्नः
अपि + स्कन्द् - स्कन्दिँर् गतिशोषणयोः भ्वादिः + अ = अपिस्कद्य