संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अपि + सो - षो अन्तकर्मणि दिवादिः + तव्य (पुं) = अपिष्यन्ती
अपि + सो - षो अन्तकर्मणि दिवादिः + तुमुँन् = अपिषायः
अपि + सो - षो अन्तकर्मणि दिवादिः + क्तवतुँ (पुं) = अपिषाणीयम्
अपि + सो - षो अन्तकर्मणि दिवादिः + क्तवतुँ (पुं) = अपिषायः
अपि + सो - षो अन्तकर्मणि दिवादिः + यत् (पुं) = अपिषाणीयः