संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अपि + लङ्घ् - लघिँ गत्यर्थः लघिँ भो... भ्वादिः + क्त (पुं) = अपिलङ्घितः
अपि + लङ्घ् - लघिँ गत्यर्थः लघिँ भो... भ्वादिः + ल्यप् = अपिलङ्घ्य
अपि + लङ्घ् - लघिँ गत्यर्थः लघिँ भो... भ्वादिः + ण्यत् (स्त्री) = अपिलङ्घ्या
अपि + लङ्घ् - लघिँ गत्यर्थः लघिँ भो... भ्वादिः + अनीयर् (स्त्री) = अपिलङ्घनीया
अपि + लङ्घ् - लघिँ गत्यर्थः लघिँ भो... भ्वादिः + ण्वुल् (नपुं) = अपिलङ्घकम्