संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अपि + भञ्ज् - भञ्जोँ आमर्दने रुधादिः + तृच् (पुं) = अपिभङ्क्ता
अपि + भञ्ज् - भञ्जोँ आमर्दने रुधादिः + क्तिन् = अपिभङ्गः
अपि + भञ्ज् - भञ्जोँ आमर्दने रुधादिः + क्त (पुं) = अपिभग्नम्
अपि + भञ्ज् - भञ्जोँ आमर्दने रुधादिः + ल्यप् = अपिभज्य
अपि + भञ्ज् - भञ्जोँ आमर्दने रुधादिः + अ = अपिभञ्जकम्