संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अपि + पञ्च् - पचिँ व्यक्तीकरणे भ्वादिः + क्त (नपुं) = अपिपञ्चितव्यः
अपि + पञ्च् - पचिँ व्यक्तीकरणे भ्वादिः + अनीयर् (स्त्री) = अपिपञ्चनीया
अपि + पञ्च् - पचिँ व्यक्तीकरणे भ्वादिः + अ = अपिपञ्चा
अपि + पञ्च् - पचिँ व्यक्तीकरणे भ्वादिः + क्तवतुँ (स्त्री) = अपिपञ्चितवती
अपि + पञ्च् - पचिँ व्यक्तीकरणे भ्वादिः + ल्यप् = अपिपञ्च्य