संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अपि + त्रङ्ग् - त्रगिँ गत्यर्थः भ्वादिः + क्तवतुँ (पुं) = अपित्रङ्गा
अपि + त्रङ्ग् - त्रगिँ गत्यर्थः भ्वादिः + ल्यप् = अपित्रङ्ग्य
अपि + त्रङ्ग् - त्रगिँ गत्यर्थः भ्वादिः + क्त (पुं) = अपित्रङ्गणम्
अपि + त्रङ्ग् - त्रगिँ गत्यर्थः भ्वादिः + अनीयर् (नपुं) = अपित्रङ्गिता
अपि + त्रङ्ग् - त्रगिँ गत्यर्थः भ्वादिः + क्त (नपुं) = अपित्रङ्गितम्