संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अपि + कुंश् + णिच् + सन् - कुंशँ संश्लेषणे श्लेषण... दिवादिः + क्तवतुँ (स्त्री) = अपिचुकुंशयिषितवती
अपि + कुंश् + णिच् + सन् - कुंशँ संश्लेषणे श्लेषण... दिवादिः + घञ् = अपिचुकुंशयिषः
अपि + कुंश् + णिच् + सन् - कुंशँ संश्लेषणे श्लेषण... दिवादिः + शानच् (स्त्री) = अपिचुकुंशयिषः
अपि + कुंश् + णिच् + सन् - कुंशँ संश्लेषणे श्लेषण... दिवादिः + क्त (स्त्री) = अपिचुकुंशयिषिता
अपि + कुंश् + णिच् + सन् - कुंशँ संश्लेषणे श्लेषण... दिवादिः + शतृँ (स्त्री) = अपिचुकुंशयिषन्ती