संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत
समीचीनम् असमीचीनं वा सूचयत
अनु + ह्राद् - ह्रादँ अव्यक्ते शब्दे भ्वादिः + अ = अनुह्रादा
True
अनु + ह्राद् - ह्रादँ अव्यक्ते शब्दे भ्वादिः + तव्य (नपुं) = अनुह्रादितव्यम्
True
अनु + ह्राद् - ह्रादँ अव्यक्ते शब्दे भ्वादिः + शानच् (पुं) = अनुह्रादिता
False
अनु + ह्राद् - ह्रादँ अव्यक्ते शब्दे भ्वादिः + ल्युट् = अनुह्रादनम्
True
अनु + ह्राद् - ह्रादँ अव्यक्ते शब्दे भ्वादिः + ण्वुल् (स्त्री) = अनुह्रादनीयम्
False