संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'अनुस्वस्किका' इति रूपं 'अनु + स्वस्क् - ष्वस्कँ गत्यर्थः भ्वादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?