संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अनु + शक् - शकॢँ शक्तौ स्वादिः + क्तिन् = अनुशक्तः
अनु + शक् - शकॢँ शक्तौ स्वादिः + ल्युट् = अनुशका
अनु + शक् - शकॢँ शक्तौ स्वादिः + घञ् = अनुशाकः
अनु + शक् - शकॢँ शक्तौ स्वादिः + तृच् (पुं) = अनुशक्ता
अनु + शक् - शकॢँ शक्तौ स्वादिः + ल्यप् = अनुशक्य