संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अनु + वि + सृज् - सृजँ विसर्गे तुदादिः + घञ् = अनुविसर्गः
अनु + वि + सृज् - सृजँ विसर्गे तुदादिः + तुमुँन् = अनुविसर्जनीयम्
अनु + वि + सृज् - सृजँ विसर्गे तुदादिः + क (नपुं) = अनुविसर्जनम्
अनु + वि + सृज् - सृजँ विसर्गे तुदादिः + क्तवतुँ (स्त्री) = अनुविसृष्टवती
अनु + वि + सृज् - सृजँ विसर्गे तुदादिः + क्तिन् = अनुविसृष्टिः