संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'अनु + वि + वा + सन् - वा गतिगन्धनयोः अदादिः' धातो: तथा 'अनीयर् (पुं)' प्रत्ययस्य संयोगेन किं रूपं भवति ?