संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'अनुविलयम्' इति रूपं 'अनु + वि + ली - लीङ् श्लेषणे दिवादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?