संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अनु + विज् + णिच् - ओँविजीँ भयचलनयोः तुदादिः + तृच् (पुं) = अनुवेजयिता
अनु + विज् + णिच् - ओँविजीँ भयचलनयोः तुदादिः + शतृँ (नपुं) = अनुवेजयद्
अनु + विज् + णिच् - ओँविजीँ भयचलनयोः तुदादिः + अनीयर् (स्त्री) = अनुवेजयन्
अनु + विज् + णिच् - ओँविजीँ भयचलनयोः तुदादिः + ल्यप् = अनुवेजकम्
अनु + विज् + णिच् - ओँविजीँ भयचलनयोः तुदादिः + ल्युट् = अनुवेजिनम्