संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अनु + रिच् - रिचिँर् विरेचने रुधादिः + अनीयर् (नपुं) = अनुरेचनीयम्
अनु + रिच् - रिचिँर् विरेचने रुधादिः + शानच् (नपुं) = अनुरिक्तवती
अनु + रिच् - रिचिँर् विरेचने रुधादिः + क्तिन् = अनुरिक्तिः
अनु + रिच् - रिचिँर् विरेचने रुधादिः + ण्वुल् (स्त्री) = अनुरेक्तव्यः
अनु + रिच् - रिचिँर् विरेचने रुधादिः + तव्य (नपुं) = अनुरिचा